Language

Ganesh ashtakam

God / Goddess image
Ganesh ashtakam
Body

Ganesh ashtakam 

॥ Shri Ganesha Ashtakam॥

 

Yato'nanta-shakteranantashcha jeevaḥ yato nirguṇād aprameyāḥ guṇāste
Yato bhāti sarvaṁ tridhā bhedabhinṇaṁ sadā taṁ gaṇeṣaḿ namāmo bhajāmāḥ ॥ 1 ॥

 

Yatashchāvirāsījjagatsarvametat tathābjāsano vishvago vishvagoptā
Tathendrādayo deva-saṁghā manushyāḥ sadā taṁ gaṇeṣaḿ namāmo bhajāmāḥ ॥ 2 ॥

 

Yato vahṇibhāno bhavobhūrjalaḿ cha yatassāgarāshchandramā vyomavāyūḥ
Yataḥ sthāvarā jangamā vṛikshasaṁghāḥ sadā taṁ gaṇeṣaḿ namāmo bhajāmāḥ ॥ 3 ॥

 

Yato dānavāḥ kinnarā yakshasaṁghāḥ yatāshchāraṇā vāraṇāḥ shvāpadāshcha
Yataḥ pakshikīṭāḥ yato vīrudhashcha sadā taṁ gaṇeṣaḿ namāmo bhajāmāḥ ॥ 4 ॥

 

Yato buddhirajñānanāsho mumukshoḥ yatassampado bhaktasantoshikāḥ syuḥ
Yato vighna-nāsho yataḥ kāryasiddhiḥ sadā taṁ gaṇeṣaḿ namāmo bhajāmāḥ ॥ 5 ॥

 

Yato putrasampadyato vāṇchhitārtho yato'bhaṭavighnās tathaa nekarūpāḥ
Yataḥ shokamohau yataḥ kāma evaṁ sadā taṁ gaṇeṣaḿ namāmo bhajāmāḥ ॥ 6 ॥

 

Yato'nanta-shaktiḥ sa sheṣo babhūva dharādharāṇe'nekarūpe cha shaktaḥ
Yato'nekadhā svargalokāḥ nanāḥ sadā taṁ gaṇeṣaḿ namāmo bhajāmāḥ ॥ 7 ॥

 

Yato vedavācho vikuṇṭhā manobhiḥ sadā neti netiiti yattaa griṇanti
Parabrahmārūpaṁ chidānandabhūtaṁ sadā taṁ gaṇeṣaḿ namāmo bhajāmāḥ ॥ 8 ॥

 

Punarūche gaṇādhīshaḥ stotravetetpathennaraḥ
Trisandhyaṁ tridinaṁ tasya sarvaṁ kāryaṁ bhaviṣhyati ॥ 9 ॥

 

Yo japeṭṣṭadivasaṁ shlokāṣṭakamidaṁ shubhaṁ
Aṣtavāraṁ chaturthyaṁ tu so'ṣṭasiddhīravāpnuyāt ॥ 10 ॥

 

Yaḥ paṭhenedaṣṭadivasaṁ shlokāṣṭakamidaṁ
Asḥṭavāraṁ chaturthyaṁ tu so' ṣṭasiddhīravāpnuyāt ॥ 11 ॥

 

Vidȳkāmo labhedvidyāṁ putrārthī putraṁ āpnuyāt
Vāṁchitāṁlabhate sarvāneka-viṁshativaraṭaḥ ॥ 12 ॥

 

Yo japeṭparayābhaktyā gajānanaparonaraḥ
Evamuktvaa tato devashchaantar-dhānaḿ gato prabhuḥ ॥ 13 ॥