Language

Radha Ashtakam

God / Goddess image
Radha Ashtakam
Body

Radha Ashtakam

॥ Shri Radha Ashtakam ॥

 

Om Dishi Dishi Rachayanti Samchayannetra Lakshmim,
Vilasita Khura Libhih Khanjaritasya Khelam.

Hridayamadhupamallim Vallavadiisha Sūno-,
Rakhila Gunagabhiram Radhikamarchayami ॥ 1॥

 

Pitur iha Vrishabhano Ratnavaya Prashastim,
Jagati Kila Sayaste Sushthu Vistārayantim.

Vraja Nripati Kumaram Khelayantim Sakhibhih,
Surabhininija Kundē Radhikamarchayami ॥ 2॥

 

Sharadupachita Rakakāumudināthakirtti-,
Prakaradamana Dikshadakshinasmēravaktram.

Natayadabhidapāngottungitānam Garaṅgam,
Valita Ruchira Rangam Radhikamarchayami ॥ 3॥

 

Vividha Kusuma Vrindotphulladhammila Dhāṭi-,
Vighatitamadaghrnāt Kekipicchuprashastim.

Madhuripumukhabimbodgirṇa Tāmbūla Rāga-,
Sphurada Malakapolaṁ Radhikamarchayami ॥ 4॥

 

Nalinavadamalāntahsnehasiktam Tarangā-,
Makhila Vidhiviśākhāsakhyavikhyātashīlam.

Sphuradaghabhidanarghapremamāṇikyapēṭim,
Dhrutamadhuravinodām Radhikamarchayami ॥ 5॥

 

Atulamahasivṛndāraṇyārājyēbhishiktām,
Nikhilasamayabhartuh Kartikasyādhidēvīm.

Aparimitamukundapreyasīvṛndamukhyām,
Jagadaghaharakirtim Radhikamarchayami ॥ 6॥

 

Haripadananakakōṭīpṛishṭhaparyantasīmā-,
Ṭaṭamapi Kalayantim Prāṇakōṭērabhīṣṭam.

Pramuditamadirākshee Vrindavaidagdhyadīksha-,
Gurumapi Gurukīrtim Radhikamarchayami ॥ 7॥

 

Amalakanakapattīdṛṣhtakāshmīragaurīm,
Madhurimalaharībhih Samparītām Kishorim.

Haribhujaparirabdhwam Laghvaromāñchapālīm,
Sphuradarunadukūlām Radhikamarchayami ॥ 8॥

 

Tad Amalamadhurimnām Kāmamādhārarūpam,
Paripathati Varishtham Sushtu Radhāṣṭakam Yah.

Ahimakiranaputrīkūlakalyāṇachandrah,
Sphutamakhilamabhīṣṭam Tasya Tushtastanoti ॥ 9॥

 

॥ Iti Shri Radha Ashtakam Sampūrnam ॥